धुव स्तुतिः

Sri App

" धुव स्तुतिः 
धुव उवाच 
भूमिरापोऽनलो वायु खं मनो बुद्धिरेव च। 
भूतादिरादिप्र्कृतियेस्य रूपं नतोडस्मि तम् १ 
शुद्धः सूक्ष्मोऽखिलव्यापी प्रधानात्परतः पुमान्' 
यस्य रूपं नमस्तस्मै पुरुषाय गुणाशिने॥ ५२I 
भूरादीनां समस्तानां गन्धादीनां च शाश्वतः। 
बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यःपरः ५३ 
तं ब्रहृमभतमात्मानमशेषजगतः पतिम्। 
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर।। ५४l
 बृहत्वाद्बृहणत्वाच्च यद्रूप ब्रह्मसजितम्। 
तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे| ५५| 
सहस्त्शीषा पुरुषः सहसाकषः सहसपात 
सर्वव्याषी भुवः स्पशोदत्यतिष्ठदृदशाड्गुलम् । 
यद्भूतं यच्च वै भव्यं पुरुषो्तम तद्भवान्
त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश्चाप्यधिपूरूषः ॥ ५७ ॥
 अत्यरिच्यत सोडधश्च तिर्यगूर्ध्वच वै भुवः। 
त्वत्तो विश्वमिदं जातं त्वत्तो भूतभविष्यती ॥८॥
 त्वद्रूपधारिणश्चान्तर्भूतं सर्वमिदं जगत्| 
त्वतो यजञः सर्वहुतः पृषदाज्यं पशुर्विधा। ५९॥
त्वत्तः ऋचोऽथ सामानि त्वत्तश्छन्दांसि जज्ञिरे। 
त्वतो यजूष्यजायन्त त्वतोडश्वाश्चैकतो दत। ६० 
गावस्त्वतः समुद्भूतास्त्वत्तोडजा अवयो मृगाः।
 त्वन्मुखाद्ब्राह्मणास्त्वत्तो बाहोः क्षत्रमजायत॥ ६९।
 वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्या समुद्गताः। 
अक्ष्णो: सूर्योडनिल. : प्राणाच्चन्द्रमा मनसस्तव।। ६२ll 
प्राणोडन्तः सुषिराज्जातो मुखादोंग्नरजायत। 
नाभितो गगनं दयौश्च शिरस: समवतेत।| ६३I| 
दिशः श्रोत्राक्षितिः पदभ्यां त्वत्तः सर्वमभूदिदम् न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः।
 संयमे विश्वमखिलं बीजभूते तथा त्वयि। ६४॥ बीजादडङ्कुरसम्भूतो न्यग्रोधस्तु समुत्थतः विस्तारं च यथा याति त्वतः सृष्टौ तथा जगत्| ६५ यथाहि कदली नान्या त्वक्पत्रादपि हृश्यते। एवं विश्वस्य नान्यस्त्वं त्वत्स्थायीश्वर दृश्यते। ६६॥4 ह्रादिनी सन्धिनी संवित्त्वय्येका सर्वसंस्थितौ। ्ादतापकरी मिश्रा त्वयि नो गुणवर्जिते॥ ६वे। पृथग्भूतैकभूताय भूतभूताय ते नमः 
प्रभूभूतभूताय तुभ्यं भूतात्मने नमः। ६८॥
 व्यक्त प्रधानपुरुषौ विराट् सम्राट् स्वराट् तथा।
 विभाव्यतेडन्तःकरणे पुरुषेष्वक्षयो भवान्॥ ६९॥l
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधक्।
सर्व त्व्तस्ततश्च त्वं नमः सर्वात्मनेडस्तु ते। ७०
 सर्वात्मकोडसि सर्वेश सर्वभूतस्थितो यत 
कथयामि ततः किंते सर्वं वेत्सि हृदि स्थितम्|। '७९। 
सवात्मन्सवेभूतेश सवेसत्त्वसमुद्भव।
सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम्। ७२
यो मे मनोरथो नाथ सफलः स त्वया कृतः।
 तपश्च तप्तं सफलं यदटृष्टोडसि जगत्पते| ७३|l 

|| धुव स्तुतिः संपर्णम्| 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top