श्रीयोगिराजस्वामिमङ्गलाशासनम्

Sri App

श्रीयोगिराजस्वामिमङ्गलाशासनम्


मङ्गलं योगिवर्याय लक्ष्मीशप्रतिमूर्तये 
कौशिकाब्धीशचन्द्राय कमलाक्षाय सूरये ॥ १॥ 

मङ्गलं रामकृष्णाद्यवतारोत्सवकारिणे ।
श्रीशानुभवसिद्धाय कमलाक्षाय योगिने ॥ २ ॥ 

मङ्गलं वादिभीकार्यानन्ताचार्यदयावसात् । 
लब्धसर्वार्थशास्त्राय कमलाक्षाय योगिने ॥ ३ ॥

मङ्गलं गुरुवर्याय श्रीसनातनवैदिकम् ।
धर्मलोप्तुं प्रवृत्तानां शिरोवज्रवराङ्घ्रये ॥ ४ ॥

यज्ञैः सुविततैर्लोके देवानां मोदकारिणे । 
कमलाक्षाय सेव्याय नित्यश्रीर्नित्यमंगलम् ॥ ५ ॥ 

योगसिद्ध्याद्भूतैः कार्यैः लोकमङ्गलभाविने । 
कमलाक्षाय सर्वत्र नित्यश्रीर्नित्यमङ्गलम् ॥ ६ ॥

रामानुजार्यदिव्याज्ञावृद्धये देशचारिणे । 
मुनये कमलाक्षाय नित्यश्रीर्नित्यमङ्गलम् ॥ ७ ॥

सर्वलोकहितार्थाय भूटाननगरादिषु ।
विष्णुधर्मप्रचाराय योगिराजाय मङ्गलम् ॥८ ॥

पयोमात्रकृताहारसम्भूतामलमूर्तये ।
सूरये कमलाक्षाय नित्यश्रीर्नित्यमंगलम् ॥ ९ ॥


इति श्रीयोगिराजस्वामिमङ्गलाशासनम्

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top