श्रीवादिभीकरस्वामिमंगलाशासनम्

Sri App

श्रीवादिभीकरस्वामिमंगलाशासनम्


श्रीरङ्गादिस्थलेशानां प्रपत्तिं कमलांघ्रिषु । 
मङ्गलाशासनं चापि कुर्वते नित्यमङ्गलम् ॥१॥

वकुलालंकृते श्रीमच्छठकोपपदद्वये । 
भक्तिं कलयते वादिभीकरायास्तु मङ्गलम् ॥२॥

स्वीयपादाब्जभक्तानां विभूतिद्वयदायिने । 
विख्यातयशसे वादिभीकरार्याय मङ्गलम् ॥३॥

वात्सल्यशीलशान्त्यादिकल्याणगुणशालिने । 
वात्स्याय वादिभयकृद्गुरुवर्याय मङ्गलम् ॥४॥

वत्सान्वयसुधासिन्धुवर्धमानसुधांशवे । 
वादिभीतिकरार्याय मङ्गलं महितौजसे ॥५॥

परांकुशवचोवार्द्धिपयोमानुषचेतसे । 
परवादिमदाटोपपाटनायास्तु मङ्गलम् ॥६॥

बाधूलदेशिकादीनां श्रीभाष्यार्थप्रदायिने । 
वादिभीतिकरार्याय देशिकेन्द्राय मङ्गलम् ॥७॥

श्रीरम्ययोगिपादाब्जप्राप्यप्रापकभावताम् । 
प्राप्ताय वादिभयकृद्गुरुवर्याय मङ्गलम् ॥८॥

आषाढमासि मेदिन्यामवतीर्णाय धीमते ।
 गुरूपुष्यदिने वादिभीकरार्याय मङ्गलम् ॥९॥

अद्वैतवादिसिद्धान्तविध्वंसपटुवाग्मिने । 
अस्तु मङ्गलमार्याय वादिभीकरसूरये ॥१०॥

श्रीमते सौम्यजामातृमुनिपादाम्बुजद्वये ।
वादिभीतिकरायास्तु भक्तिनिष्ठाय मङ्गलम् ॥११॥

मङ्गलं गुरुवर्याय मङ्गलं गुणसिन्धवे । 
वादिभीतिकरार्याय नित्यश्रीर्नित्यमङ्गलम् ॥१२॥ 

॥ इति श्रीवादिभीकरस्वामिमंगलाशासनम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top