॥ श्री नृसिंहाष्टकम् ॥

Sri App

॥ श्री नृसिंहाष्टकम् ॥

श्रीमदकलङ्कपरिपूर्णशशिकोटि -
श्रीधर मनोहर सटापटलकान्त।
पालय कृपालय भवाम्बुधि निमग्नं
दैत्यवरकाल नरसिंह ! नरसिंह !॥ १ ॥

पादकमलावनतपातकिजनानां
पातकदवानल पतत्रिवरकेतो।
भावन परायण भवातिहरया मां
पाहि कृपयैव नरसिंह! नरसिंह!॥ २ ॥

तुङ्गनख पङ्क्ति दलितासुरवरासृक् -
पङ्कनवकुङ्कुमविपङ्किलमहोरः।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह ! नरसिंह!॥ ३ ॥

मौळिषु विभूषणमिवामरवराणां
योगिहृदयेषु च शिरस्सु निगमानाम्।।
राजदरविन्दरुचिरं पदयुगं ते
देहि मम मूर्ध्नि नरसिंह! नरसिंह !॥ ४ ॥

वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृतसमस्तकरणायाम्।
एहि रमया सह शरण्य ! विहगानां
नाथमधिरुह्य नरसिंह! नरसिंह !॥ ५ ॥

हाटककिरीटवरहारवनमाला -
ताररशनामकरकुण्डलमणीन्द्रैः।
भूषितमशेष निलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह ! नरसिंह !॥ ६ ॥

इन्दुरविपावकविलोचन रमायाः
मन्दिर महाभुजलसद्वररथाङ्ग!
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दितसुरेश नरसिंह! नरसिंह!॥ ७ ॥

माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम्।
कामद घृणिन निखिलकारण नयेयं
कालममरेश नरसिंह ! नरसिंह !॥ ८ ॥

अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम्।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह ! नरसिंह !॥ ९ ॥

॥ इति श्री नृसिंहाष्टकम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top