॥ माणिक्कंकट्टि ॥

Sri App

॥ माणिक्कंकट्टि ॥ 

॥ भगवान् लाई शयन गराउँदा गाँउने गाथा ॥

 श्रीविष्णुचित्तसूरिद्वारा
 अनुगृहीत 
माणिक्कंकट्टि 

 (डोला गीतम्) 
 माणिक्कं कट्टि * वयिरमिडै कट्टि * 
आणिप्पॊन्नाल् शॆय्द * वण्ण चिरुत्तॊटिल् * 

पेणि उनक्कु * प्पिरमन् विडुतन्दान् * 
माणिक्कुरळने! तालेलो! *
वैय मळन्दाने! तालेलो! ॥ १ ॥

 उडैयार् कनमणियोडु * ण्मातळंबू * 
इडै विरविक्कोत्त * एषिल् तष् गिनोडु * 
विडैयेरु कापालि * ईशन् विडु तन्दान् * 
उडैयाय् अषेल् अषेल् तालेलो! * 
उलग मळन्दाने तालेलो! ॥ २ ॥ 

 एन् तम्बिरानार् * एषिल् तिरुमार्वर्क्कु * 
शन्दमषगिय * तामरैत्ताळर्कु, इन्दिरन्तानुं *
 एषिलुडैक्किण्गिणि * तन्दुवनाय् *
 निन्रान् तालेलो! * तामरैक्कण्णने ! तालेलो ! ॥ ३ ॥

 शङ्गिन् वलंबुरियुं * शेवडि क्किण्गिणियुम् *
 अंगच्चरिवळैयुं * नाणुं अरै त्तॊडरुम् *  
अङ्गण् विशुंबिल् * अमरर्गळ् पोत्तन्दार् * 
शॆङ्गण् करुमुगिले ! तालेलो! * 
तेवकि ! शिगमे! तालेलो! ॥ ४ ॥ 

 एषिलार् तिरुमार्वक्कु * एर्कु मिवै यॆन्रु *  
अषिगिय ऐम्बोडैयुं * आरमुं कॊण्डु *

  वषुविल् कॊडैयान् * वयिच्चि रवणन् *
 ताषुदु उवनाय् निन्रान् तालेलो ! * 
तूमणिवण्णने ! तालेलो ! ॥ ५ ॥ 

 ओदक्कडलिन् * ळिमुत्ति नारमुम् *
 शातिप्पवळमुं * शन्दच्चरिवळैयुम् *
 मादक्कवेन्रु * वरुणन् विडुतन्दान् *
 शोदिच्चुडर् मुडियाय् ! तालेलो ! * 
शुन्दरत्तोळने तालेलो ! ॥ ६ ॥ 

 कानार् नरुन्तुषाय् * कैशॆय्द कण्णियुम् * 
वानार् शॆषुन्जोलै * क्कर्पगत्तिन् वाशिगैयुम् * 
तेनार् मलर्मेल् * तिरुमंगै प्पोत्तन्दाळ् *
कोने ! अषेल् अषेल् तालेलो *
कुडन्दै क्किडन्दाने ! तालेलो ॥ ७ ॥ 


कच्चोडु पोर्चुरिकै * काम्बु कनकवळै *  
उच्चि मणिच्चुट्टि * ओण्ताळ् निरै पॊर्प्पू *  
अच्चुदनुक्केन्रु * अवनियाळ् पोत्तन्दाळ् * 
नच्चुमुलै युण्डाय् तालेलो ! * नारायणा ! अषेल् तालेलो ॥ ८

 ॥ मेय् तिमिरुं नान* प्पॊडियोडु मञ्जळुम् * 
शेय्य तडङ्कण्णुक्कु * अञ्जनमुं शिन्दुरमुम् *
  वॆय्यकलैप्पागि * कॊण्डु उवळाय् निन्राळ् * 
ऐय्या! अषेल् अषेल् तालेलो ! * अरङ्गत्तणैयानै ! तालेलो! ॥ ९ ॥

 वञ्जनैयाल् वन्द * पेय्च्चि मुलै युण्ड *
 अञ्जन वण्णनै * आय्च्चि तालाट्टिय *  
शॆञ्जॊल् मरैयवर् * शेर् पुदुवै प्पट्टन् शॊल् * 
एंजामै वल्लवर्कु * इल्लै इडर् ताने  ॥ **

॥ पेरियळ्वार् तिरुवडिगळे शरणम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top