लक्ष्मी नारायण मन्दिर पाञ्चाली को गुरुपरंपरा

Sri App

श्रीगुरुपरम्परापाठ

सर्वदेशदशाकालेष्वव्याहतपराक्रमा। 
रामानुजार्यदिव्याज्ञा वर्द्धतामभिवर्द्धताम् ॥१॥

श्रीरामानुजार्यदिव्याज्ञा प्रतिवासरमुज्वला। 
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥ २॥

श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ।
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ॥३॥
 
नमः श्रीशैलनाथाय कुन्तीनगरजन्मने। 
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने ॥४॥

श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
 यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ५॥
 
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ६॥
 
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ॥
अस्मद्गुरोर्भगवतोस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥

माता पिता युवतयस्तनया विभूति: 
सर्वं यदेव नियमेन मदन्वयानाम् ॥
आद्यस्य न: कुलपतेर्बकुलाभिरामं 
श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ॥८॥

भूतं सरश्च महदाह्वयभट्टनाथ
श्रीभक्तिसारकुलशेखरयोगिवाहान्
भक्तांघ्रिरेणुपरकालयतीन्द्रमिश्रान् 
श्रीमत्परांकुशमुनिं प्रणतोऽस्मि नित्यम् ॥९॥

गुरुमुखमनधीत्य प्राह वेदानशेषान्, 
नरपतिपरिक्लृप्तं शुल्कमादातुकामः ॥
स्वसुरममरवन्द्यं रङ्गनाथस्य साक्षात्, 
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ १० ॥

अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून्
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेशिणम् 
सेनेशं श्रीयमिन्दिरासहचरं नारायणं संश्रये ॥ ११ ॥

आत्रेयान्वयमिन्दुशीतकिरणं रङ्गार्यमार्गानुगं
 स्वामीश्रीयतिराजकृष्णचरणाद् प्राप्तं रथाङ्गादिकम् ।
वेदान्तादिरहस्यशास्त्रविदितं श्रीमज्जगन्नाथतः
स्वाचार्यं बुधवर्यमच्युतमुनिं वन्दे प्रपन्नं गुरुम् ॥
(वर्तमान मठाधीश अच्युतप्रपन्नाचार्य स्वामीज्यूको तनियन्)

कौडिन्यवंशवरवारिधिपूर्णसोमं, 
रामानुजार्यपदपङ्कजसक्तचित्तम् । 
श्रीकृष्णसूरिपदपङ्कजभृङ्गराजं, 
श्रीमद्गदाधरगुरुं शरणं प्रपद्ये ॥
(वै.वा.श्री १००८ गदाधराचार्य स्वामीज्यूको तनियन्)

श्रीमद्वेदान्तविद्याम्बुनिधिगुरुवरे चक्रपाणौ सुविज्ञे 
सक्तं नित्यं यतीन्द्रार्पितमतिमनघं तन्मतं बोधयन्तम् ।
मौद्गल्यं श्रीनिवासे भवभयहरणे भक्तिमन्तं प्रसन्नं 
श्रीकृष्णार्याभिधानं गुरुमहमनिशं ज्ञानपुञ्जं प्रपद्ये ॥ 
(वै.वा.श्री १००८ कृष्णप्रपन्नाचार्य जीयर स्वामीज्यूको तनियन्)

मौद्गल्यार्यकुलारविन्दतरणिं श्रीदेवनारायणात् 
स्वाचार्यात् सुगृहीतसूत्रवसनं त्रैदण्ड्यकं भास्वरम् ।
वेदान्तार्णवचक्रपाणिचरणध्यानैकसञ्जीवनं 
श्रीकृष्णार्ययतिं भजे गुरुवरं सौशील्यभूषान्वितम् ॥ 
(वै.वा. श्री १००८ कृष्णप्रपन्नाचार्य जीयर स्वामीज्यूको सन्यास धारण पछिको तनियन्)

भारद्वाजकुलारविन्दतरणिं श्रीरामहेतात्मजं 
श्रीरामानुजपादपद्ममधुपं सेव्यं सदा साधुभिः । 
शान्त्याद्यात्मगुणालयं गुरुवरं वात्सल्यप्रेमास्पदं 
वन्देऽहं किल चक्रपाणिमनघं वेदान्तवारानिधिम् ॥
(श्रीपरमाचार्य चक्रपाणि स्वामीज्यूको तनियन्)

श्रीमद्वशिष्ठकुलवारिधिपूर्णचन्द्रं, 
श्रीकेशवार्यगुरुवर्यतनूजरत्नम् 
श्रीमद्धयाननपदाम्बुजभृङ्गराजं, 
रामानुजार्यचरणौ शरणं प्रपद्ये ॥
(श्रीरामानुजाचार्य स्वामीज्यूको तनियन्)

श्रीकान्यकुब्जकुलवारिधिपूर्णचन्द्रम्, 
श्रीश्रीनिवासगुरुवर्यपदाब्जभृङ्गम् 
श्रीरामनार्यभवनात्मजमात्मवन्तम्, 
श्रीमद्गुरुं हयगलं शरणं प्रपद्ये ॥
 (श्रीहयग्रीवस्वामीज्यूको तनियन्)

यस्मै श्रीयतिशेखरः स्वकृपया दण्डत्रयं दत्तवान् 
काषायाम्बरमाशु रङ्गनिलये श्रीवैष्णवैर्मण्डिते 
श्रीरङ्गार्यतनूजपादशरणान् मन्त्रं च यो लब्धवान् 
तं श्री श्रीहयकण्ठदेशिकमहं वन्दे यतीनां वरम् ॥
(श्रीहयग्रीवस्वामीज्यूको नै सन्यास लिएपछिको तनियन्)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top