श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम्
श्रीमन्नारायणाचार्यस्वामी यतिशिखामणिः । विशिष्टाद्वैतसिद्धांतप्रचारकसभापतिः ॥
श्रीमानुभयवेदान्ततत्वग्रहण पारगः ।
श्रीवैष्णवकुलोद्भूतस्सुजनो दीनवत्सलः ।।
श्रीमदाकुलमन्नाडचिलकमर्यन्वयप्रदः ।
विद्वत्कंदाडवंशीयगोपालार्यसुहृन्मणिः ।।
अर्तमूरुग्रामवासी हरिपूजाधुरंधरः ।
तरुणस्सत्वसंपन्नो दांतस्सदमलेक्षणः ।।
विधुरो विनयाधारः मितभाषी शुचिस्मितः ।
तपस्वी धर्मनिर्मग्नः धीरस्सत्कीर्तिवर्धनः ।।
अष्टाक्षरमहामंत्रजपलब्धात्मसंस्कृतिः ।
रामानुजप्रतिष्ठाता धेनुरक्षैकदीक्षितः ।।
वासुदासाश्रमावासी वैराग्यगुणभासुरः ।
रामानुजसदाचार्यलब्ध विद्यामहोदयः ।।
श्रीकोटितुलसीपूजा महोत्सवशुभंकरः ।
दक्षिणोत्तरसत्तीर्थ यात्रासफलभावनः ।।
श्रीमन्मधुरकव्युक्तिपारायणपरायणः ।
वेदांतपत्रिकानेता शिक्षाशिबिरपोषकः ।।
तोताद्रिहरिसान्निध्यलब्धकाषायभूषितः ।
गीतामंदिरनिर्माता गीतातत्त्वार्थकोविदः ।।
त्रिदंडी सुकविश्लाघ्यस्सुशीलस्सुगुणाकरः ।
उदारहृदयो ज्ञानी सर्ववर्णकृतादरः ।।
अष्टोत्तरशतश्रीमत्सीताकळ्याणकारकः । सकालस्नानसंध्यादिशोभितश्शुभलक्षणः ।।
तप्तस्वर्णसमाकारः पुंड्ररेखामनोहरः ।
पंचसंस्कारशोभाढ्यस्तुलसीमालिकाधरः ।।
हरिवासरसंसक्तः द्वादशीव्रतपालकः ।
सात्विकाहारसंपन्नस्सदाचाररसदा शुचिः ।।
दिव्यदेशीकृतानेक विशीर्णप्राकृतालयः ।
प्रतिपल्लीपुरग्राम वीधीकृतपदक्रमः ।।
श्रीभाष्यवैदुषीस्निग्धः पाषंडरिपुरात्मवान् ।
भगवद्विषयज्ञाता वैदिकार्थसमीक्षणः ।।
श्रीमद्वेङ्कटकृष्णार्याल्लब्धतापादिसंस्क्रियः । हिमवत्पर्वतप्रांतकल्पिताष्टाक्षरीजपः ।।
सर्वभाषार्थविज्ञानी काश्यपाभिख्यगोत्रजः ।
संसारबंधनिर्मुक्तः स्थितप्रज्ञः स्थिरक्रियः ।।
बदरीक्षेत्रनिवृत्तश्श्रीकोटिहवनक्रतुः ।
सहस्त्रनामसद्गोष्ठीपुनीतसकलप्रजः ।।
अष्टादशरहस्यार्थकालक्षेपधुरंधरः ।
बदरीक्षेत्रनिक्षिप्तसत्कैङ्कर्यमहानिधिः ।।
संयमी सत्यवाग्दक्षः शिखी यज्ञोपवीतवान् । चतुर्विंशतिकक्षाढ्यबदरीसत्रकृद्यशाः ।।
सत्संगसदनोद्धर्ता कृतरामानुजक्रतुः ।
शिबिकारोपणेत्यादिसन्मानादृतपंडितः ।।
कृष्णापुष्करसंदर्भब्रह्मयज्ञविधायकः ।
शुक्रवाररमापूजाकार्यनिर्वहणव्रती ।।
महिळासंघनिर्माता कांताकनकदूरगः ।
निम्नजात्यनुकंपार्द्रः मातृदेशैकसेवकः ।।
एककालकृतानेक द्विजोपनयनोत्सवः ।
संस्कृतद्राविडाम्नाय पाठकादरणोन्मुखः ।
श्रीकूर्मध्वजसंधाता जितनास्तिकवाङ्मयः ।
यावद्भारतदेशीय सूरिविख्यात गौरवः ।।
श्रीसौम्यनामकाब्दस्थ निजश्रावणमासवान् । कृष्णपक्षद्वितीयाभागुत्तराभाद्रतारकः ।।
श्रीवंगीपुरवंशीय मंगयार्यौरसस्सुधीः ।
चूडांबागर्भसंभूतः पुरातिर्वेगळाह्वयः ।।
जन्मवेळासमायातशेषसाक्षात्क्रियोत्प्रभः । लक्ष्मीनर्साबिकाकृष्णमाचार्यस्वीकृतात्मजः ।।
जितकामक्रोधलोभः मनोवागेकभावनः ।
श्रीकूर्मवैष्णवस्वामिकृतभिक्षापरिग्रहः ।।
तृणीकृतैहिकानंतभोगलक्ष्मीस्वयंवरः ।
श्रीरामक्रतुनिर्वाहकोलाहललसन्मनाः ।।
इदमष्टोत्तरं श्रीमन्नारायणगुरोश्शुभम् ।
कृतं रामानुजार्येण कविरत्नेन सादरम् ।।
प्रातस्सायमिदं स्तोत्रं पठतां निरसूयया ।
विरक्तिरैहिके भोगे भक्तिर्भवति माधवे ।।
श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम्