श्रीजीयरस्वाभिपादानामष्टोतरशतनामस्तोत्रम्

Sri App

श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम् 

श्रीमन्नारायणाचार्यस्वामी यतिशिखामणिः । विशिष्टाद्वैतसिद्धांतप्रचारकसभापतिः ॥ 

श्रीमानुभयवेदान्ततत्वग्रहण पारगः ।
 श्रीवैष्णवकुलोद्भूतस्सुजनो दीनवत्सलः ।।

श्रीमदाकुलमन्नाडचिलकमर्यन्वयप्रदः ।
विद्वत्कंदाडवंशीयगोपालार्यसुहृन्मणिः ।।

अर्तमूरुग्रामवासी हरिपूजाधुरंधरः । 
तरुणस्सत्वसंपन्नो दांतस्सदमलेक्षणः ।।

विधुरो विनयाधारः मितभाषी शुचिस्मितः । 
तपस्वी धर्मनिर्मग्नः धीरस्सत्कीर्तिवर्धनः ।।

अष्टाक्षरमहामंत्रजपलब्धात्मसंस्कृतिः । 
रामानुजप्रतिष्ठाता धेनुरक्षैकदीक्षितः ।।

वासुदासाश्रमावासी वैराग्यगुणभासुरः । 
रामानुजसदाचार्यलब्ध विद्यामहोदयः ।।

श्रीकोटितुलसीपूजा महोत्सवशुभंकरः ।
दक्षिणोत्तरसत्तीर्थ यात्रासफलभावनः ।।

श्रीमन्मधुरकव्युक्तिपारायणपरायणः । 
वेदांतपत्रिकानेता शिक्षाशिबिरपोषकः ।।

तोताद्रिहरिसान्निध्यलब्धकाषायभूषितः । 
गीतामंदिरनिर्माता गीतातत्त्वार्थकोविदः ।।

त्रिदंडी सुकविश्लाघ्यस्सुशीलस्सुगुणाकरः ।
 उदारहृदयो ज्ञानी सर्ववर्णकृतादरः ।।

अष्टोत्तरशतश्रीमत्सीताकळ्याणकारकः । सकालस्नानसंध्यादिशोभितश्शुभलक्षणः ।।

तप्तस्वर्णसमाकारः पुंड्ररेखामनोहरः ।
 पंचसंस्कारशोभाढ्यस्तुलसीमालिकाधरः ।।

हरिवासरसंसक्तः द्वादशीव्रतपालकः । 
सात्विकाहारसंपन्नस्सदाचाररसदा शुचिः ।।

दिव्यदेशीकृतानेक विशीर्णप्राकृतालयः ।
 प्रतिपल्लीपुरग्राम वीधीकृतपदक्रमः ।।

श्रीभाष्यवैदुषीस्निग्धः पाषंडरिपुरात्मवान् । 
भगवद्विषयज्ञाता वैदिकार्थसमीक्षणः ।।

श्रीमद्वेङ्कटकृष्णार्याल्लब्धतापादिसंस्क्रियः । हिमवत्पर्वतप्रांतकल्पिताष्टाक्षरीजपः ।।

सर्वभाषार्थविज्ञानी काश्यपाभिख्यगोत्रजः । 
संसारबंधनिर्मुक्तः स्थितप्रज्ञः स्थिरक्रियः ।।

बदरीक्षेत्रनिवृत्तश्श्रीकोटिहवनक्रतुः ।
 सहस्त्रनामसद्‌गोष्ठीपुनीतसकलप्रजः ।।

अष्टादशरहस्यार्थकालक्षेपधुरंधरः ।
 बदरीक्षेत्रनिक्षिप्तसत्कैङ्कर्यमहानिधिः ।।

संयमी सत्यवाग्दक्षः शिखी यज्ञोपवीतवान् । चतुर्विंशतिकक्षाढ्यबदरीसत्रकृद्यशाः ।।

सत्संगसदनोद्धर्ता कृतरामानुजक्रतुः ।
 शिबिकारोपणेत्यादिसन्मानादृतपंडितः ।।

कृष्णापुष्करसंदर्भब्रह्मयज्ञविधायकः । 
शुक्रवाररमापूजाकार्यनिर्वहणव्रती ।।

महिळासंघनिर्माता कांताकनकदूरगः ।
 निम्नजात्यनुकंपार्द्रः मातृदेशैकसेवकः ।।

एककालकृतानेक द्विजोपनयनोत्सवः । 
संस्कृतद्राविडाम्नाय पाठकादरणोन्मुखः ।

श्रीकूर्मध्वजसंधाता जितनास्तिकवाङ्मयः ।
 यावद्भारतदेशीय सूरिविख्यात गौरवः ।।

श्रीसौम्यनामकाब्दस्थ निजश्रावणमासवान् । कृष्णपक्षद्वितीयाभागुत्तराभाद्रतारकः ।।

श्रीवंगीपुरवंशीय मंगयार्यौरसस्सुधीः । 
चूडांबागर्भसंभूतः पुरातिर्वेगळाह्वयः ।।

जन्मवेळासमायातशेषसाक्षात्क्रियोत्प्रभः । लक्ष्मीनर्साबिकाकृष्णमाचार्यस्वीकृतात्मजः ।।

जितकामक्रोधलोभः मनोवागेकभावनः ।
 श्रीकूर्मवैष्णवस्वामिकृतभिक्षापरिग्रहः ।।

तृणीकृतैहिकानंतभोगलक्ष्मीस्वयंवरः ।
 श्रीरामक्रतुनिर्वाहकोलाहललसन्मनाः ।।

इदमष्टोत्तरं श्रीमन्नारायणगुरोश्शुभम् । 
कृतं रामानुजार्येण कविरत्नेन सादरम् ।।

प्रातस्सायमिदं स्तोत्रं पठतां निरसूयया । 
विरक्तिरैहिके भोगे भक्तिर्भवति माधवे ।।

श्रीजीयरस्वामिपादानामष्टोतरशतनामस्तोत्रम्


#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top