श्रीभाष्यकारमङ्गलाशनम्

Sri App

श्रीभाष्यकारमङ्गलाशनम्

श्री श्रीशानकृपापाङ्क‌सङ्कावगाहिने । 
मङ्गलायतनायास्तु यतिराजाय मङ्गलम् ॥ १॥

 यादवाचलश्रृङ्गाग्रभूषणीभवते भवेत् । 
भूषिताय गुणैर्भव्यैर्यतिराजाय मङ्गलम्॥ २॥ 

वकुलाभरणादीनां यमिनां चरणाम्बुजैः ।
 सुरभीकृतचित्ताय यतिराजाय मङ्गलम् ॥ ३॥

 यस्यैश्वर्यं च माता च पिताचार्यः श्रियः पतिः । 
परं पराङ्कुशो वा स्याद्यतिराजाय मङ्गलम् ॥ ४॥

 श्रीरङ्गधीश्वराभीष्टदिव्यदेशेषु संततम् । 
व्यामुग्धमानसायास्तु यतिराजाय मङ्गलम् ॥ ५॥

 मिथोऽनपेक्षमोक्षैकदानदक्षरजोङ्घ्रये । 
करुणापक्ष्मलायास्तु यतिराजाय मङ्गलम् ॥ ६॥ 

यद्वचः क्रीडया वाऽपि वेदाक्षरमयं भवेत् । 
सार्वज्ञशालिने तस्मै यतिराजाय मङ्गलम् ॥ ७॥ 

यत्पादसेविनः पुंसो ज्ञानभक्तिविरक्तयः । 
भूषयन्ति स्वयं तस्मै यतिराजाय मङ्गलम् ॥ ८ ॥ 

प्राचीनानां सुपक्वानां फलाय तपसा नृणाम् ।
 जगज्जीवातवे भूम्ने यतिराजाय मङ्गलम् ॥ ९ ॥

 मनोज्ञवरयोगीन्द्रमानसाम्भोजभानवे । 
यदुशैलनिवासाय यतिराजाय मङ्गलम् ॥ १० ॥


॥ इति श्रीभाष्यकारमङ्गलाशनम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top