आचार्यवैभवम्

Sri App

 आचार्यवैभवम् 

परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्
 परोपाध्यालीढं विवशमशुभस्यास्पदमिति । |

श्रुतिन्यायापेतं जगति विततं मोहनमिदं
तमो येनापास्तं स हि विजयते यामुनमुनिः ॥ १ ॥

 यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ २ ॥

तस्मै रामानुजार्याय नमः परमयोगिने ।
यः श्रुतिस्मृतिसूत्राणामन्तर्ज्वरमशीशमत् ॥३॥

श्रीरङ्गगलमहोत्सववर्धनाय
वेदान्तपान्थपरमार्थसमर्थनाय 
कैङ्कर्यलक्षणविलक्षणमोक्षलक्ष्म्यै
रामानुजो विजयते यतिराजराजः ॥४ ॥

श्रीमान् वेङ्कटनाथार्यकवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ५ ॥

कवितार्किक सिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥६॥

 आचार्यवैभवम् 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top