॥ गोपीगीतम् ॥

Sri App

॥ गोपीगीतम् ॥

गोप्य ऊचुः ।
जयति तेऽधिकं जन्मना व्रजः 
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका- 
स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥

शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका 
वरद निघ्नतो नेह किं वधः ॥ २॥

 विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः ॥ ३॥

न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये 
सख उदेयिवान्सात्वतां कुले ॥ ४॥

विरचिताभयं वृष्णिधुर्य ते 
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं 
शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥

व्रजजनार्तिहन्वीर योषितां 
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किङ्करीः स्म नो
 जलरुहाननं चारु दर्शय ॥ ६॥

 प्रणतदेहिनां पापकर्शनं 
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं 
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥

 मधुरया गिरा वल्गुवाक्यया 
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती- 
रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥

 तव कथामृतं तप्तजीवनं 
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं 
भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥

 प्रहसितं प्रिय प्रेमवीक्षणं 
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः 
कुहक नो मनः क्षोभयन्ति हि ॥ १०॥

 चलसि यद्व्रजाच्चारयन्पशून् 
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः 
कलिलतां मनः कान्त गच्छति ॥ ११॥

 दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु- 
र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥

 प्रणतकामदं पद्मजार्चितं 
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शन्तमं च ते 
रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥

 सुरतवर्धनं शोकनाशनं 
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां 
वितर वीर नस्तेऽधरामृतम् ॥ १४॥

 अटति यद्भवानह्नि काननं
 त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते 
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥

 पतिसुतान्वयभ्रातृबान्धवा- 
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः 
कितव योषितः कस्त्यजेन्निशि ॥ १६॥

 रहसि संविदं हृच्छयोदयं 
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते 
मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥

 व्रजवनौकसां व्यक्तिरङ्ग ते 
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां 
 स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥

यत्ते सुजातचरणाम्बुरुहं स्तनेष 
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित् 
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥

॥ इति गोपीगीतम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top