श्रीरङ्गनाथ अष्टोत्तरशतनामस्तोत्रम्

Sri App

श्रीरङ्गनाथ अष्टोत्तरशतनामस्तोत्रम् 

अस्य श्रीरङ्गनाथ अष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य वेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः भगवान् श्रीमहाविष्णुर्देवता श्रीरङ्गशायीति बीजं श्रीकान्त इति शक्तिः श्रीप्रद इति कीलकं समस्तपापनाशार्थे जपे विनियोगः ॥

धौम्य उवाच
श्रीरङगशायी श्रीकान्तः श्रीप्रदः श्रितवत्सलः । 
अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः ॥ १ ॥ 

भक्तातिभञ्जनो वाग्मी वीरो विख्यातकीर्तिमान् । 
भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥ ३ ॥

नारायणो नरहरिनीरजाक्ष नरप्रियः ।
 ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्माङगो ब्रह्मपूजितः ॥ ४ ॥ 

कृष्णः कृतज्ञो गोविन्दो हृषीकेशोऽघनाशनः ।
विष्णुजिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥ ५ ॥

 त्रिविक्रमत्रिलोकेशखय्यर्थस्त्रिगुणात्मकः । 
काकुस्थः कमलाकान्तः कालियोरगमर्दनः ॥ ६ ॥

सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः । 
हरिर्हतारिविश्वेशः शाश्वतः शम्भुरव्ययः ॥ २ ॥

कालाम्बुदश्यामलाङगः केशवः क्लेशनाशनः ।
 शिप्रभञ्जनः कान्तो नन्दसूनुररिन्दमः ॥ ७ ॥ 

रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः ।
दामोदरो हृषीकेशो वामनो मधुसूदनः ॥ ८ ॥ 

पूतः पापजनध्वंसी पुण्यश्लोकशिखामणिः । 
आदिमूर्तिर्दयामूर्तिः शान्तमूर्तिरमूर्तिमान् ॥ ९ ॥

 परंब्रह्म परंधाम पावनः पवनो विभुः ।
 चन्द्रश्छन्दोमयो रामः संसाराम्बुधितारकः ॥ १० ॥

आदियोऽच्युतो भानुः शङकरः शिव ऊर्जितः । 
महेश्वरो महायोगी महाशक्तिर्महेश्वरः ॥ ११ ॥

 दुर्जनध्वंसकोऽशेषसज्जनोपास्तिसत्फलम् । पक्षीन्द्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥ १२ ॥

जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः ।
चक्रपाणिः शङ्खधारी शाङग खड्गी गदाधरः ॥ १३ ॥

फलश्रुतिः

एवं विष्णोः शतं नाम्नामष्टोत्तरमिहेरितम् ।
स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ १४ ॥

सर्वथा सर्वरोगघ्नं चिन्तितार्थफलप्रदम् । 
त्वं तु शीघ्रं महाराज गच्छ रङगस्थलं शुभम् ॥ १५ ॥

नात्वा तुला कावेर्या माहात्म्यथवणं कुरु ।
गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥ १६ ॥

द्वादश्यां पायसान्नेन सहस्रं दश भोजय ।
नामरत्नस्तवाख्येन विष्णोरष्टशतेन च ।
स्तुत्वा श्रीरङगनाथं त्वमभीष्टफलमाप्नुहि ॥ १७ ॥

श्रीरङ्गनाथ अष्टोत्तरशतनामस्तोत्रम् 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top