॥ श्रीगोविन्ददामोदरस्तोत्रम् ॥

Sri App
॥ श्रीगोविन्ददामोदरस्तोत्रम् ॥

करारविन्देन पदारविन्दम् 
मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानम् 
बालं मुकुन्दं मनसा स्मरामि ॥१॥

संहृत्य लोकान् वटपत्रमध्ये 
शयानमाध्यन्तविहीनरूपम्।
सर्वेश्वरम् सर्वहितावतारम् 
बालं मुकुन्दं मनसा स्मरामि॥२॥

आलोक्यमातुर्मुखमादरेण 
स्तन्यम् पिबन्तम् सरसीरुहाक्षम्।
सच्चिन्मयम् देवमनन्तरूपम् 
बालं मुकुन्दं मनसा स्मरामि॥३॥

इन्दीवरश्यामलकोमलाङ्गम् 
इन्द्रादिदेवार्चितपादपद्मम्।
सन्तानकल्पद्रुममाश्रितानाम् 
बालं मुकुन्दं मनसा स्मरामि॥ ४॥

कलिन्दजान्तःस्थितकालियस्य 
फणाग्ररङ्गे नटनप्रियम् तम्।
तद्पुच्छहस्तम् शरदिन्दुवक्त्रम् 
बालं मुकुन्दं मनसा स्मरामि॥५॥

शिक्ये निधायाज्यपयोदधीनि
बहिर्ग्गतायाम् व्रजनायिकायाम्।
भुक्त्वा यदेष्टम् कपटेन सुप्तम् 
बालं मुकुन्दं मनसा स्मरामि ॥६॥

लम्बाळकम् लम्बितहारयष्टिम् 
शृङ्गारलीलाङ्कुर दन्तपङ्क्तिम्।
बिम्बाधरम् पूरित वेणुनादम् 
बालं मुकुन्दं मनसा स्मरामि ॥७॥

उलूखले बद्धमुदारचौर्यम् 
उत्तुङ्गयुग्मार्जुन भङ्गलीलम्।
उत्फुल्लपद्मायत चारुनेत्रम् 
बालं मुकुन्दं मनसा स्मरामि॥८॥

ज्ञानप्रदम् पापहरम् पवित्रम्
नित्यम् मुकुन्दाष्टकमादरेण।
सकृत् पठेद्यः स लभेत धर्मम् 
श्रियं च विद्यां च यशश्च मुक्तिम्॥

॥ श्रीगोविन्ददामोदरस्तोत्रम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top