॥ श्रीकृष्णाष्टकम् ॥

Sri App

॥ श्रीकृष्णाष्टकम् ॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं  कृष्णं वंदे जगद्गरुम्।। १।।

अतसीपुष्पसंकाशं हारनूपुर शोभितम्।
रत्नकङ्कणकेयूरं कृष्णं वंदे जगद्गुरुम्।। २।।

कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम्।
विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम्।। ३।।

मन्दार गन्धसंयुक्तं चारुहासं चतुर्भुजम्।
बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम्।। ४।।

उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्।
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम्।। ५।।

रुक्मिणीकेळीसंयुक्तं पीताम्बरसुशोभितम्।
अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम्।। ६।।

गोपिकानां कुचद्वंद्व कुङ्कुमांकितवक्षसम्।
श्रीनिकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम्।। ७।।

श्रीवत्साङ्कं  महोरस्कं वनमाला विराजितम्।
शंखचक्रधरं देवं कृष्णं वंदे जगद्गुरुम्।।८ ।।

फलश्रुतिः
कृष्णाष्टकमिदं पुण्यं प्रात रुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन विनश्यति ।।

॥ श्रीकृष्णाष्टकम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top